Narayaneeyam PDF Lyrics in Sanskrit, Malayalam, Tamil, Telugu, and English

Narayaneeyam is a Sanskrit text composed in the medieval era. This text is a classical Sanskrit text composed in the 16th century by Melpathur Narayana Bhattathiri (1560–1666 AD), a devotee of Lord Sri Krishna and one of the famous Sanskrit poets of Kerala. The text is written in verse form and consists of 1035 verses (known as ‘dasakam’).

The Narayaneeyam is an abridged version of the Srimad Bhagavatam, an important text in the Vaishnava tradition. The purpose of this text is to express devotion to Lord Krishna and to seek his blessings. This composition narrates the various deeds and exploits of Lord Shri Krishna.

Narayaneeya Sahasranama

Narayaniya Sahasranama is an abbreviated form of Narayaniyam, which consists of 1000 names of Lord Vishnu. In this collection, the names of all the incarnations of Vishnu have been carefully gathered. Ayurveda Veda Ayyappan Kariyat was his creation.

Narayaneeyam Sanskrit (नारायणीयम्)

नारायणीयम मध्यकाल में रचित एक संस्कृत ग्रन्थ है। यह ग्रन्थ भगवान श्री कृष्ण के भक्त और केरल के प्रसिद्ध संस्कृत कवियों में से एक मेलपाथुर नारायण भट्टथिरी (1560-1666 ई.) द्वारा 16वीं शताब्दी में रचित एक शास्त्रीय संस्कृत ग्रन्थ है। पाठ पद्य रूप में लिखा गया है और इसमें 1035 छंद हैं (जिन्हें ‘दशकम’ के रूप में जाना जाता है)।

Narayaneeyam Sanskrit (नारायणीयम्)

Download PDF

Dasakam 1

सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां
निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् ।
अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्वम्
तत्तावद्भाति साक्षाद्गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥१॥

See also  Trimurtulu Pooja Book PDF in Telugu

एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत्
तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् ।
एते तावद्वयं तु स्थिरतरमनसा विश्वपीडापहत्यै
निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥२॥

सत्त्वं यत्तत्पराभ्यामपरिकलनतो निर्मलं तेन तावद्
भूतैर्भूतेनिद्रयैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम् ।
तत्स्वच्छत्वाद्यदच्छादितपरसुखचिद्गर्भनिर्भासरूपं
तस्मिन् धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥३॥

निष्कम्पे नित्यपूर्णे निरवधि परमानन्दपीयूषरूपे
निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ ।
कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा
कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन् ॥४॥

निर्व्यापारोऽपि निष्कारणमज भजसे यत्क्रियामीक्षणाख्यां
तेनैवोदेति लीना प्रकृतिरसतिकल्पाऽपि कल्पादिकाले ।
तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं
स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ वैकुण्ठ रूपम् ॥५॥

तत्ते प्रत्यग्रधाराधरललितकळायावलीकेलिकारं
लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम् ।
लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दसन्दोहमन्तः
सिञ्चत्सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ ॥६॥

कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजा
मित्येवं पूर्वमालोचितमजित मया नैवमद्याभिजाने ।
नो चेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं
नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधांभोधिपूरे रमेरन् ॥७॥

नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यार्थितानप्यर्थान
प्यर्थान् कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च ।
इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे त्वं
क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम् ॥८॥

कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा
दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम् ।
त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्यास्
त्वं चाऽऽत्माराम् एवेत्यतुलगुणगणाधार शौरे नमस्ते ॥९॥

ऐश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां
तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम् ।
अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता
तद्वातागारवासिन् मुरहर भगवcछब्दमुख्याश्रयोऽसि ॥१०॥

Narayaneeyam Malayalam (നാരായണീയം)

നാരായണീയം ഒരു ആരാധനാപാഠരൂപത്തിൽ എഴുതപ്പെട്ട ഒരു ദൈവംഭക്തിയുള്ള സംസ്കൃത രചനാസാഹിത്യമാണ് മേൽപത്തൂർ നാരായണ ഭട്ടതിരിയുടെ (1560–1666 AD) രചിച്ചത്. അതിനാൽ അതിലെ 1034 ചിത്രങ്ങൾ ഭഗവത് പുരാണത്തിലെ 18000 ചിത്രങ്ങളുടെ ഒരു സംക്ഷേപരൂപമാണ്. നാരായണീയം 1587-ൽ എഴുതപ്പെട്ടു.

ഇന്ത്യയുടെ ഭക്തി ആചാരങ്ങളെ ഈ പുസ്തകം വിവരിക്കുന്നു. ശ്രീകൃഷ്ണന്റെ ജീവിതം നാരായണീയം വിവരിക്കുന്നു.

Narayaneeyam Malayalam (നാരായണീയം)

Download PDF

Narayaniyam Tamil (நாராயணீயம்)

ஸ்ரீமந் நாராயணீயம் என்பது ஒரு ஆன்மீக நூல். இதை மேல்பத்தூர் நாராயண பட்டத்திரி எழுதினார். பாகவதத்திலுள்ள 14,000 பாடல்களைச் சுருக்கி 1034 பாடல்களாக எழுதினார். சமசுகிருதத்தில் எழுதப்பட்ட இந்த நூலிற்கு நாராயணீயம் எனவும் பெயரிட்டார். இது 1587-ல் எழுதப்பட்டது. இது அச்சு நூல் வடிவில் 1851 ஆம் ஆண்டில் உருவாக்கப்பட்டது. இரயிம்மன் தம்பி என்பவர் இதை வெளியிட்டார்.

Narayaneeyam Tamil (நாராயணீயம்)

Download PDF

See also  Lingashtakam in Telugu Lyrics PDF | లింగాష్టకం స్తోత్రం

Narayaneeyam Telugu (నారాయణీయం)

నారాయణేయం ఒక భక్తి సంస్కృత రచన, ఒక కవిత్వపు శ్లోకం రూపంలో, దీనిలో 1036 శ్లోకాలు ఇది 1586 AD లో భట్టతిరి చే వ్రాయబడింది, భాగవత పురాణానికి చెందిన 18,000 శ్లోకాల సారాంశాన్ని ఇస్తుంది.

నారాయణీయం Telugu

Download PDF

Narayaneeyam English

Narayaneeyam, an ancient Sanskrit composition, originates from the medieval period. The renowned Melpathur Narayana Bhattathiri (1560–1666 AD) authored this masterpiece during the 16th century.

Narayaneeyam English

Download PDF

The story of Narayaneeyam revolves around the various divine pastimes of Lord Shri Krishna, in which special attention is paid to the 10th book of Srimad Bhagavatam, also known as Bhagwat Purana. Narayaniyam is considered a highly revered text as it is primarily recited or sung at places of prayer and religious ceremonies. It is believed that by chanting and listening to these verses, one can receive the blessings of Lord Krishna. The people of the Vaishnava community widely study this text, especially in the Indian state of Kerala.

If the download link provided in the post (Narayaneeyam PDF Lyrics in Sanskrit, Malayalam, Tamil, Telugu, and English) is not functioning or is in violation of the law or has any other issues, please contact us. If this post contains any copyrighted links or material, we will not provide its PDF or any other downloading source.

Leave a Comment

Join Our UPSC Material Group (Free)

X